Declension table of ?ikhtavat

Deva

MasculineSingularDualPlural
Nominativeikhtavān ikhtavantau ikhtavantaḥ
Vocativeikhtavan ikhtavantau ikhtavantaḥ
Accusativeikhtavantam ikhtavantau ikhtavataḥ
Instrumentalikhtavatā ikhtavadbhyām ikhtavadbhiḥ
Dativeikhtavate ikhtavadbhyām ikhtavadbhyaḥ
Ablativeikhtavataḥ ikhtavadbhyām ikhtavadbhyaḥ
Genitiveikhtavataḥ ikhtavatoḥ ikhtavatām
Locativeikhtavati ikhtavatoḥ ikhtavatsu

Compound ikhtavat -

Adverb -ikhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria