Declension table of ?ikṣuvāhaṇā

Deva

FeminineSingularDualPlural
Nominativeikṣuvāhaṇā ikṣuvāhaṇe ikṣuvāhaṇāḥ
Vocativeikṣuvāhaṇe ikṣuvāhaṇe ikṣuvāhaṇāḥ
Accusativeikṣuvāhaṇām ikṣuvāhaṇe ikṣuvāhaṇāḥ
Instrumentalikṣuvāhaṇayā ikṣuvāhaṇābhyām ikṣuvāhaṇābhiḥ
Dativeikṣuvāhaṇāyai ikṣuvāhaṇābhyām ikṣuvāhaṇābhyaḥ
Ablativeikṣuvāhaṇāyāḥ ikṣuvāhaṇābhyām ikṣuvāhaṇābhyaḥ
Genitiveikṣuvāhaṇāyāḥ ikṣuvāhaṇayoḥ ikṣuvāhaṇānām
Locativeikṣuvāhaṇāyām ikṣuvāhaṇayoḥ ikṣuvāhaṇāsu

Adverb -ikṣuvāhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria