Declension table of ?ikṣumatī

Deva

FeminineSingularDualPlural
Nominativeikṣumatī ikṣumatyau ikṣumatyaḥ
Vocativeikṣumati ikṣumatyau ikṣumatyaḥ
Accusativeikṣumatīm ikṣumatyau ikṣumatīḥ
Instrumentalikṣumatyā ikṣumatībhyām ikṣumatībhiḥ
Dativeikṣumatyai ikṣumatībhyām ikṣumatībhyaḥ
Ablativeikṣumatyāḥ ikṣumatībhyām ikṣumatībhyaḥ
Genitiveikṣumatyāḥ ikṣumatyoḥ ikṣumatīnām
Locativeikṣumatyām ikṣumatyoḥ ikṣumatīṣu

Compound ikṣumati - ikṣumatī -

Adverb -ikṣumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria