Declension table of ?ijyamāna

Deva

NeuterSingularDualPlural
Nominativeijyamānam ijyamāne ijyamānāni
Vocativeijyamāna ijyamāne ijyamānāni
Accusativeijyamānam ijyamāne ijyamānāni
Instrumentalijyamānena ijyamānābhyām ijyamānaiḥ
Dativeijyamānāya ijyamānābhyām ijyamānebhyaḥ
Ablativeijyamānāt ijyamānābhyām ijyamānebhyaḥ
Genitiveijyamānasya ijyamānayoḥ ijyamānānām
Locativeijyamāne ijyamānayoḥ ijyamāneṣu

Compound ijyamāna -

Adverb -ijyamānam -ijyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria