Declension table of ?ijyamāna

Deva

MasculineSingularDualPlural
Nominativeijyamānaḥ ijyamānau ijyamānāḥ
Vocativeijyamāna ijyamānau ijyamānāḥ
Accusativeijyamānam ijyamānau ijyamānān
Instrumentalijyamānena ijyamānābhyām ijyamānaiḥ ijyamānebhiḥ
Dativeijyamānāya ijyamānābhyām ijyamānebhyaḥ
Ablativeijyamānāt ijyamānābhyām ijyamānebhyaḥ
Genitiveijyamānasya ijyamānayoḥ ijyamānānām
Locativeijyamāne ijyamānayoḥ ijyamāneṣu

Compound ijyamāna -

Adverb -ijyamānam -ijyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria