Declension table of ?ijya

Deva

NeuterSingularDualPlural
Nominativeijyam ijye ijyāni
Vocativeijya ijye ijyāni
Accusativeijyam ijye ijyāni
Instrumentalijyena ijyābhyām ijyaiḥ
Dativeijyāya ijyābhyām ijyebhyaḥ
Ablativeijyāt ijyābhyām ijyebhyaḥ
Genitiveijyasya ijyayoḥ ijyānām
Locativeijye ijyayoḥ ijyeṣu

Compound ijya -

Adverb -ijyam -ijyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria