Declension table of ?īśvarapratyabhijñāvivṛtivimarśinī

Deva

FeminineSingularDualPlural
Nominativeīśvarapratyabhijñāvivṛtivimarśinī īśvarapratyabhijñāvivṛtivimarśinyau īśvarapratyabhijñāvivṛtivimarśinyaḥ
Vocativeīśvarapratyabhijñāvivṛtivimarśini īśvarapratyabhijñāvivṛtivimarśinyau īśvarapratyabhijñāvivṛtivimarśinyaḥ
Accusativeīśvarapratyabhijñāvivṛtivimarśinīm īśvarapratyabhijñāvivṛtivimarśinyau īśvarapratyabhijñāvivṛtivimarśinīḥ
Instrumentalīśvarapratyabhijñāvivṛtivimarśinyā īśvarapratyabhijñāvivṛtivimarśinībhyām īśvarapratyabhijñāvivṛtivimarśinībhiḥ
Dativeīśvarapratyabhijñāvivṛtivimarśinyai īśvarapratyabhijñāvivṛtivimarśinībhyām īśvarapratyabhijñāvivṛtivimarśinībhyaḥ
Ablativeīśvarapratyabhijñāvivṛtivimarśinyāḥ īśvarapratyabhijñāvivṛtivimarśinībhyām īśvarapratyabhijñāvivṛtivimarśinībhyaḥ
Genitiveīśvarapratyabhijñāvivṛtivimarśinyāḥ īśvarapratyabhijñāvivṛtivimarśinyoḥ īśvarapratyabhijñāvivṛtivimarśinīnām
Locativeīśvarapratyabhijñāvivṛtivimarśinyām īśvarapratyabhijñāvivṛtivimarśinyoḥ īśvarapratyabhijñāvivṛtivimarśinīṣu

Compound īśvarapratyabhijñāvivṛtivimarśini - īśvarapratyabhijñāvivṛtivimarśinī -

Adverb -īśvarapratyabhijñāvivṛtivimarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria