Declension table of īśvarapratyabhijñā

Deva

FeminineSingularDualPlural
Nominativeīśvarapratyabhijñā īśvarapratyabhijñe īśvarapratyabhijñāḥ
Vocativeīśvarapratyabhijñe īśvarapratyabhijñe īśvarapratyabhijñāḥ
Accusativeīśvarapratyabhijñām īśvarapratyabhijñe īśvarapratyabhijñāḥ
Instrumentalīśvarapratyabhijñayā īśvarapratyabhijñābhyām īśvarapratyabhijñābhiḥ
Dativeīśvarapratyabhijñāyai īśvarapratyabhijñābhyām īśvarapratyabhijñābhyaḥ
Ablativeīśvarapratyabhijñāyāḥ īśvarapratyabhijñābhyām īśvarapratyabhijñābhyaḥ
Genitiveīśvarapratyabhijñāyāḥ īśvarapratyabhijñayoḥ īśvarapratyabhijñānām
Locativeīśvarapratyabhijñāyām īśvarapratyabhijñayoḥ īśvarapratyabhijñāsu

Adverb -īśvarapratyabhijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria