Declension table of ?īśvarādhīnā

Deva

FeminineSingularDualPlural
Nominativeīśvarādhīnā īśvarādhīne īśvarādhīnāḥ
Vocativeīśvarādhīne īśvarādhīne īśvarādhīnāḥ
Accusativeīśvarādhīnām īśvarādhīne īśvarādhīnāḥ
Instrumentalīśvarādhīnayā īśvarādhīnābhyām īśvarādhīnābhiḥ
Dativeīśvarādhīnāyai īśvarādhīnābhyām īśvarādhīnābhyaḥ
Ablativeīśvarādhīnāyāḥ īśvarādhīnābhyām īśvarādhīnābhyaḥ
Genitiveīśvarādhīnāyāḥ īśvarādhīnayoḥ īśvarādhīnānām
Locativeīśvarādhīnāyām īśvarādhīnayoḥ īśvarādhīnāsu

Adverb -īśvarādhīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria