Declension table of ?īśitavatī

Deva

FeminineSingularDualPlural
Nominativeīśitavatī īśitavatyau īśitavatyaḥ
Vocativeīśitavati īśitavatyau īśitavatyaḥ
Accusativeīśitavatīm īśitavatyau īśitavatīḥ
Instrumentalīśitavatyā īśitavatībhyām īśitavatībhiḥ
Dativeīśitavatyai īśitavatībhyām īśitavatībhyaḥ
Ablativeīśitavatyāḥ īśitavatībhyām īśitavatībhyaḥ
Genitiveīśitavatyāḥ īśitavatyoḥ īśitavatīnām
Locativeīśitavatyām īśitavatyoḥ īśitavatīṣu

Compound īśitavati - īśitavatī -

Adverb -īśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria