Declension table of ?īśitavat

Deva

NeuterSingularDualPlural
Nominativeīśitavat īśitavantī īśitavatī īśitavanti
Vocativeīśitavat īśitavantī īśitavatī īśitavanti
Accusativeīśitavat īśitavantī īśitavatī īśitavanti
Instrumentalīśitavatā īśitavadbhyām īśitavadbhiḥ
Dativeīśitavate īśitavadbhyām īśitavadbhyaḥ
Ablativeīśitavataḥ īśitavadbhyām īśitavadbhyaḥ
Genitiveīśitavataḥ īśitavatoḥ īśitavatām
Locativeīśitavati īśitavatoḥ īśitavatsu

Adverb -īśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria