Declension table of ?īśita

Deva

NeuterSingularDualPlural
Nominativeīśitam īśite īśitāni
Vocativeīśita īśite īśitāni
Accusativeīśitam īśite īśitāni
Instrumentalīśitena īśitābhyām īśitaiḥ
Dativeīśitāya īśitābhyām īśitebhyaḥ
Ablativeīśitāt īśitābhyām īśitebhyaḥ
Genitiveīśitasya īśitayoḥ īśitānām
Locativeīśite īśitayoḥ īśiteṣu

Compound īśita -

Adverb -īśitam -īśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria