Declension table of ?īśiṣyat

Deva

MasculineSingularDualPlural
Nominativeīśiṣyan īśiṣyantau īśiṣyantaḥ
Vocativeīśiṣyan īśiṣyantau īśiṣyantaḥ
Accusativeīśiṣyantam īśiṣyantau īśiṣyataḥ
Instrumentalīśiṣyatā īśiṣyadbhyām īśiṣyadbhiḥ
Dativeīśiṣyate īśiṣyadbhyām īśiṣyadbhyaḥ
Ablativeīśiṣyataḥ īśiṣyadbhyām īśiṣyadbhyaḥ
Genitiveīśiṣyataḥ īśiṣyatoḥ īśiṣyatām
Locativeīśiṣyati īśiṣyatoḥ īśiṣyatsu

Compound īśiṣyat -

Adverb -īśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria