Declension table of ?īśiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīśiṣyamāṇaḥ īśiṣyamāṇau īśiṣyamāṇāḥ
Vocativeīśiṣyamāṇa īśiṣyamāṇau īśiṣyamāṇāḥ
Accusativeīśiṣyamāṇam īśiṣyamāṇau īśiṣyamāṇān
Instrumentalīśiṣyamāṇena īśiṣyamāṇābhyām īśiṣyamāṇaiḥ īśiṣyamāṇebhiḥ
Dativeīśiṣyamāṇāya īśiṣyamāṇābhyām īśiṣyamāṇebhyaḥ
Ablativeīśiṣyamāṇāt īśiṣyamāṇābhyām īśiṣyamāṇebhyaḥ
Genitiveīśiṣyamāṇasya īśiṣyamāṇayoḥ īśiṣyamāṇānām
Locativeīśiṣyamāṇe īśiṣyamāṇayoḥ īśiṣyamāṇeṣu

Compound īśiṣyamāṇa -

Adverb -īśiṣyamāṇam -īśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria