Declension table of ?īyuṣī

Deva

FeminineSingularDualPlural
Nominativeīyuṣī īyuṣyau īyuṣyaḥ
Vocativeīyuṣi īyuṣyau īyuṣyaḥ
Accusativeīyuṣīm īyuṣyau īyuṣīḥ
Instrumentalīyuṣyā īyuṣībhyām īyuṣībhiḥ
Dativeīyuṣyai īyuṣībhyām īyuṣībhyaḥ
Ablativeīyuṣyāḥ īyuṣībhyām īyuṣībhyaḥ
Genitiveīyuṣyāḥ īyuṣyoḥ īyuṣīṇām
Locativeīyuṣyām īyuṣyoḥ īyuṣīṣu

Compound īyuṣi - īyuṣī -

Adverb -īyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria