Declension table of ?īryamāṇā

Deva

FeminineSingularDualPlural
Nominativeīryamāṇā īryamāṇe īryamāṇāḥ
Vocativeīryamāṇe īryamāṇe īryamāṇāḥ
Accusativeīryamāṇām īryamāṇe īryamāṇāḥ
Instrumentalīryamāṇayā īryamāṇābhyām īryamāṇābhiḥ
Dativeīryamāṇāyai īryamāṇābhyām īryamāṇābhyaḥ
Ablativeīryamāṇāyāḥ īryamāṇābhyām īryamāṇābhyaḥ
Genitiveīryamāṇāyāḥ īryamāṇayoḥ īryamāṇānām
Locativeīryamāṇāyām īryamāṇayoḥ īryamāṇāsu

Adverb -īryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria