Declension table of ?īrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeīrayiṣyamāṇam īrayiṣyamāṇe īrayiṣyamāṇāni
Vocativeīrayiṣyamāṇa īrayiṣyamāṇe īrayiṣyamāṇāni
Accusativeīrayiṣyamāṇam īrayiṣyamāṇe īrayiṣyamāṇāni
Instrumentalīrayiṣyamāṇena īrayiṣyamāṇābhyām īrayiṣyamāṇaiḥ
Dativeīrayiṣyamāṇāya īrayiṣyamāṇābhyām īrayiṣyamāṇebhyaḥ
Ablativeīrayiṣyamāṇāt īrayiṣyamāṇābhyām īrayiṣyamāṇebhyaḥ
Genitiveīrayiṣyamāṇasya īrayiṣyamāṇayoḥ īrayiṣyamāṇānām
Locativeīrayiṣyamāṇe īrayiṣyamāṇayoḥ īrayiṣyamāṇeṣu

Compound īrayiṣyamāṇa -

Adverb -īrayiṣyamāṇam -īrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria