Declension table of ?īrayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīrayiṣyamāṇaḥ īrayiṣyamāṇau īrayiṣyamāṇāḥ
Vocativeīrayiṣyamāṇa īrayiṣyamāṇau īrayiṣyamāṇāḥ
Accusativeīrayiṣyamāṇam īrayiṣyamāṇau īrayiṣyamāṇān
Instrumentalīrayiṣyamāṇena īrayiṣyamāṇābhyām īrayiṣyamāṇaiḥ īrayiṣyamāṇebhiḥ
Dativeīrayiṣyamāṇāya īrayiṣyamāṇābhyām īrayiṣyamāṇebhyaḥ
Ablativeīrayiṣyamāṇāt īrayiṣyamāṇābhyām īrayiṣyamāṇebhyaḥ
Genitiveīrayiṣyamāṇasya īrayiṣyamāṇayoḥ īrayiṣyamāṇānām
Locativeīrayiṣyamāṇe īrayiṣyamāṇayoḥ īrayiṣyamāṇeṣu

Compound īrayiṣyamāṇa -

Adverb -īrayiṣyamāṇam -īrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria