Declension table of ?īrṣyat

Deva

MasculineSingularDualPlural
Nominativeīrṣyan īrṣyantau īrṣyantaḥ
Vocativeīrṣyan īrṣyantau īrṣyantaḥ
Accusativeīrṣyantam īrṣyantau īrṣyataḥ
Instrumentalīrṣyatā īrṣyadbhyām īrṣyadbhiḥ
Dativeīrṣyate īrṣyadbhyām īrṣyadbhyaḥ
Ablativeīrṣyataḥ īrṣyadbhyām īrṣyadbhyaḥ
Genitiveīrṣyataḥ īrṣyatoḥ īrṣyatām
Locativeīrṣyati īrṣyatoḥ īrṣyatsu

Compound īrṣyat -

Adverb -īrṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria