Declension table of ?īrṣyantī

Deva

FeminineSingularDualPlural
Nominativeīrṣyantī īrṣyantyau īrṣyantyaḥ
Vocativeīrṣyanti īrṣyantyau īrṣyantyaḥ
Accusativeīrṣyantīm īrṣyantyau īrṣyantīḥ
Instrumentalīrṣyantyā īrṣyantībhyām īrṣyantībhiḥ
Dativeīrṣyantyai īrṣyantībhyām īrṣyantībhyaḥ
Ablativeīrṣyantyāḥ īrṣyantībhyām īrṣyantībhyaḥ
Genitiveīrṣyantyāḥ īrṣyantyoḥ īrṣyantīnām
Locativeīrṣyantyām īrṣyantyoḥ īrṣyantīṣu

Compound īrṣyanti - īrṣyantī -

Adverb -īrṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria