Declension table of ?īrṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīrṣyamāṇā īrṣyamāṇe īrṣyamāṇāḥ
Vocativeīrṣyamāṇe īrṣyamāṇe īrṣyamāṇāḥ
Accusativeīrṣyamāṇām īrṣyamāṇe īrṣyamāṇāḥ
Instrumentalīrṣyamāṇayā īrṣyamāṇābhyām īrṣyamāṇābhiḥ
Dativeīrṣyamāṇāyai īrṣyamāṇābhyām īrṣyamāṇābhyaḥ
Ablativeīrṣyamāṇāyāḥ īrṣyamāṇābhyām īrṣyamāṇābhyaḥ
Genitiveīrṣyamāṇāyāḥ īrṣyamāṇayoḥ īrṣyamāṇānām
Locativeīrṣyamāṇāyām īrṣyamāṇayoḥ īrṣyamāṇāsu

Adverb -īrṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria