Declension table of ?īrṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīrṣyamāṇaḥ īrṣyamāṇau īrṣyamāṇāḥ
Vocativeīrṣyamāṇa īrṣyamāṇau īrṣyamāṇāḥ
Accusativeīrṣyamāṇam īrṣyamāṇau īrṣyamāṇān
Instrumentalīrṣyamāṇena īrṣyamāṇābhyām īrṣyamāṇaiḥ īrṣyamāṇebhiḥ
Dativeīrṣyamāṇāya īrṣyamāṇābhyām īrṣyamāṇebhyaḥ
Ablativeīrṣyamāṇāt īrṣyamāṇābhyām īrṣyamāṇebhyaḥ
Genitiveīrṣyamāṇasya īrṣyamāṇayoḥ īrṣyamāṇānām
Locativeīrṣyamāṇe īrṣyamāṇayoḥ īrṣyamāṇeṣu

Compound īrṣyamāṇa -

Adverb -īrṣyamāṇam -īrṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria