Declension table of ?īrṣivas

Deva

NeuterSingularDualPlural
Nominativeīrṣivat īrṣuṣī īrṣivāṃsi
Vocativeīrṣivat īrṣuṣī īrṣivāṃsi
Accusativeīrṣivat īrṣuṣī īrṣivāṃsi
Instrumentalīrṣuṣā īrṣivadbhyām īrṣivadbhiḥ
Dativeīrṣuṣe īrṣivadbhyām īrṣivadbhyaḥ
Ablativeīrṣuṣaḥ īrṣivadbhyām īrṣivadbhyaḥ
Genitiveīrṣuṣaḥ īrṣuṣoḥ īrṣuṣām
Locativeīrṣuṣi īrṣuṣoḥ īrṣivatsu

Compound īrṣivat -

Adverb -īrṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria