Declension table of ?īrṣivas

Deva

MasculineSingularDualPlural
Nominativeīrṣivān īrṣivāṃsau īrṣivāṃsaḥ
Vocativeīrṣivan īrṣivāṃsau īrṣivāṃsaḥ
Accusativeīrṣivāṃsam īrṣivāṃsau īrṣuṣaḥ
Instrumentalīrṣuṣā īrṣivadbhyām īrṣivadbhiḥ
Dativeīrṣuṣe īrṣivadbhyām īrṣivadbhyaḥ
Ablativeīrṣuṣaḥ īrṣivadbhyām īrṣivadbhyaḥ
Genitiveīrṣuṣaḥ īrṣuṣoḥ īrṣuṣām
Locativeīrṣuṣi īrṣuṣoḥ īrṣivatsu

Compound īrṣivat -

Adverb -īrṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria