Declension table of ?īrṣitavatī

Deva

FeminineSingularDualPlural
Nominativeīrṣitavatī īrṣitavatyau īrṣitavatyaḥ
Vocativeīrṣitavati īrṣitavatyau īrṣitavatyaḥ
Accusativeīrṣitavatīm īrṣitavatyau īrṣitavatīḥ
Instrumentalīrṣitavatyā īrṣitavatībhyām īrṣitavatībhiḥ
Dativeīrṣitavatyai īrṣitavatībhyām īrṣitavatībhyaḥ
Ablativeīrṣitavatyāḥ īrṣitavatībhyām īrṣitavatībhyaḥ
Genitiveīrṣitavatyāḥ īrṣitavatyoḥ īrṣitavatīnām
Locativeīrṣitavatyām īrṣitavatyoḥ īrṣitavatīṣu

Compound īrṣitavati - īrṣitavatī -

Adverb -īrṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria