Declension table of ?īrṣitavat

Deva

MasculineSingularDualPlural
Nominativeīrṣitavān īrṣitavantau īrṣitavantaḥ
Vocativeīrṣitavan īrṣitavantau īrṣitavantaḥ
Accusativeīrṣitavantam īrṣitavantau īrṣitavataḥ
Instrumentalīrṣitavatā īrṣitavadbhyām īrṣitavadbhiḥ
Dativeīrṣitavate īrṣitavadbhyām īrṣitavadbhyaḥ
Ablativeīrṣitavataḥ īrṣitavadbhyām īrṣitavadbhyaḥ
Genitiveīrṣitavataḥ īrṣitavatoḥ īrṣitavatām
Locativeīrṣitavati īrṣitavatoḥ īrṣitavatsu

Compound īrṣitavat -

Adverb -īrṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria