Declension table of ?īrṣita

Deva

MasculineSingularDualPlural
Nominativeīrṣitaḥ īrṣitau īrṣitāḥ
Vocativeīrṣita īrṣitau īrṣitāḥ
Accusativeīrṣitam īrṣitau īrṣitān
Instrumentalīrṣitena īrṣitābhyām īrṣitaiḥ īrṣitebhiḥ
Dativeīrṣitāya īrṣitābhyām īrṣitebhyaḥ
Ablativeīrṣitāt īrṣitābhyām īrṣitebhyaḥ
Genitiveīrṣitasya īrṣitayoḥ īrṣitānām
Locativeīrṣite īrṣitayoḥ īrṣiteṣu

Compound īrṣita -

Adverb -īrṣitam -īrṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria