Declension table of ?īrṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeīrṣiṣyan īrṣiṣyantau īrṣiṣyantaḥ
Vocativeīrṣiṣyan īrṣiṣyantau īrṣiṣyantaḥ
Accusativeīrṣiṣyantam īrṣiṣyantau īrṣiṣyataḥ
Instrumentalīrṣiṣyatā īrṣiṣyadbhyām īrṣiṣyadbhiḥ
Dativeīrṣiṣyate īrṣiṣyadbhyām īrṣiṣyadbhyaḥ
Ablativeīrṣiṣyataḥ īrṣiṣyadbhyām īrṣiṣyadbhyaḥ
Genitiveīrṣiṣyataḥ īrṣiṣyatoḥ īrṣiṣyatām
Locativeīrṣiṣyati īrṣiṣyatoḥ īrṣiṣyatsu

Compound īrṣiṣyat -

Adverb -īrṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria