Declension table of ?īrṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeīrṣiṣyantī īrṣiṣyantyau īrṣiṣyantyaḥ
Vocativeīrṣiṣyanti īrṣiṣyantyau īrṣiṣyantyaḥ
Accusativeīrṣiṣyantīm īrṣiṣyantyau īrṣiṣyantīḥ
Instrumentalīrṣiṣyantyā īrṣiṣyantībhyām īrṣiṣyantībhiḥ
Dativeīrṣiṣyantyai īrṣiṣyantībhyām īrṣiṣyantībhyaḥ
Ablativeīrṣiṣyantyāḥ īrṣiṣyantībhyām īrṣiṣyantībhyaḥ
Genitiveīrṣiṣyantyāḥ īrṣiṣyantyoḥ īrṣiṣyantīnām
Locativeīrṣiṣyantyām īrṣiṣyantyoḥ īrṣiṣyantīṣu

Compound īrṣiṣyanti - īrṣiṣyantī -

Adverb -īrṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria