Declension table of ?īrṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeīrṣaṇīyā īrṣaṇīye īrṣaṇīyāḥ
Vocativeīrṣaṇīye īrṣaṇīye īrṣaṇīyāḥ
Accusativeīrṣaṇīyām īrṣaṇīye īrṣaṇīyāḥ
Instrumentalīrṣaṇīyayā īrṣaṇīyābhyām īrṣaṇīyābhiḥ
Dativeīrṣaṇīyāyai īrṣaṇīyābhyām īrṣaṇīyābhyaḥ
Ablativeīrṣaṇīyāyāḥ īrṣaṇīyābhyām īrṣaṇīyābhyaḥ
Genitiveīrṣaṇīyāyāḥ īrṣaṇīyayoḥ īrṣaṇīyānām
Locativeīrṣaṇīyāyām īrṣaṇīyayoḥ īrṣaṇīyāsu

Adverb -īrṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria