Declension table of ?īrṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeīrṣaṇīyam īrṣaṇīye īrṣaṇīyāni
Vocativeīrṣaṇīya īrṣaṇīye īrṣaṇīyāni
Accusativeīrṣaṇīyam īrṣaṇīye īrṣaṇīyāni
Instrumentalīrṣaṇīyena īrṣaṇīyābhyām īrṣaṇīyaiḥ
Dativeīrṣaṇīyāya īrṣaṇīyābhyām īrṣaṇīyebhyaḥ
Ablativeīrṣaṇīyāt īrṣaṇīyābhyām īrṣaṇīyebhyaḥ
Genitiveīrṣaṇīyasya īrṣaṇīyayoḥ īrṣaṇīyānām
Locativeīrṣaṇīye īrṣaṇīyayoḥ īrṣaṇīyeṣu

Compound īrṣaṇīya -

Adverb -īrṣaṇīyam -īrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria