Declension table of ?īrṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeīrṣaṇīyaḥ īrṣaṇīyau īrṣaṇīyāḥ
Vocativeīrṣaṇīya īrṣaṇīyau īrṣaṇīyāḥ
Accusativeīrṣaṇīyam īrṣaṇīyau īrṣaṇīyān
Instrumentalīrṣaṇīyena īrṣaṇīyābhyām īrṣaṇīyaiḥ īrṣaṇīyebhiḥ
Dativeīrṣaṇīyāya īrṣaṇīyābhyām īrṣaṇīyebhyaḥ
Ablativeīrṣaṇīyāt īrṣaṇīyābhyām īrṣaṇīyebhyaḥ
Genitiveīrṣaṇīyasya īrṣaṇīyayoḥ īrṣaṇīyānām
Locativeīrṣaṇīye īrṣaṇīyayoḥ īrṣaṇīyeṣu

Compound īrṣaṇīya -

Adverb -īrṣaṇīyam -īrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria