Declension table of ?īpsyamāna

Deva

MasculineSingularDualPlural
Nominativeīpsyamānaḥ īpsyamānau īpsyamānāḥ
Vocativeīpsyamāna īpsyamānau īpsyamānāḥ
Accusativeīpsyamānam īpsyamānau īpsyamānān
Instrumentalīpsyamānena īpsyamānābhyām īpsyamānaiḥ īpsyamānebhiḥ
Dativeīpsyamānāya īpsyamānābhyām īpsyamānebhyaḥ
Ablativeīpsyamānāt īpsyamānābhyām īpsyamānebhyaḥ
Genitiveīpsyamānasya īpsyamānayoḥ īpsyamānānām
Locativeīpsyamāne īpsyamānayoḥ īpsyamāneṣu

Compound īpsyamāna -

Adverb -īpsyamānam -īpsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria