Declension table of ?īpsivas

Deva

NeuterSingularDualPlural
Nominativeīpsivat īpsuṣī īpsivāṃsi
Vocativeīpsivat īpsuṣī īpsivāṃsi
Accusativeīpsivat īpsuṣī īpsivāṃsi
Instrumentalīpsuṣā īpsivadbhyām īpsivadbhiḥ
Dativeīpsuṣe īpsivadbhyām īpsivadbhyaḥ
Ablativeīpsuṣaḥ īpsivadbhyām īpsivadbhyaḥ
Genitiveīpsuṣaḥ īpsuṣoḥ īpsuṣām
Locativeīpsuṣi īpsuṣoḥ īpsivatsu

Compound īpsivat -

Adverb -īpsivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria