Declension table of ?īpsivas

Deva

MasculineSingularDualPlural
Nominativeīpsivān īpsivāṃsau īpsivāṃsaḥ
Vocativeīpsivan īpsivāṃsau īpsivāṃsaḥ
Accusativeīpsivāṃsam īpsivāṃsau īpsuṣaḥ
Instrumentalīpsuṣā īpsivadbhyām īpsivadbhiḥ
Dativeīpsuṣe īpsivadbhyām īpsivadbhyaḥ
Ablativeīpsuṣaḥ īpsivadbhyām īpsivadbhyaḥ
Genitiveīpsuṣaḥ īpsuṣoḥ īpsuṣām
Locativeīpsuṣi īpsuṣoḥ īpsivatsu

Compound īpsivat -

Adverb -īpsivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria