Declension table of ?īpsitavya

Deva

NeuterSingularDualPlural
Nominativeīpsitavyam īpsitavye īpsitavyāni
Vocativeīpsitavya īpsitavye īpsitavyāni
Accusativeīpsitavyam īpsitavye īpsitavyāni
Instrumentalīpsitavyena īpsitavyābhyām īpsitavyaiḥ
Dativeīpsitavyāya īpsitavyābhyām īpsitavyebhyaḥ
Ablativeīpsitavyāt īpsitavyābhyām īpsitavyebhyaḥ
Genitiveīpsitavyasya īpsitavyayoḥ īpsitavyānām
Locativeīpsitavye īpsitavyayoḥ īpsitavyeṣu

Compound īpsitavya -

Adverb -īpsitavyam -īpsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria