Declension table of īpsita

Deva

MasculineSingularDualPlural
Nominativeīpsitaḥ īpsitau īpsitāḥ
Vocativeīpsita īpsitau īpsitāḥ
Accusativeīpsitam īpsitau īpsitān
Instrumentalīpsitena īpsitābhyām īpsitaiḥ īpsitebhiḥ
Dativeīpsitāya īpsitābhyām īpsitebhyaḥ
Ablativeīpsitāt īpsitābhyām īpsitebhyaḥ
Genitiveīpsitasya īpsitayoḥ īpsitānām
Locativeīpsite īpsitayoḥ īpsiteṣu

Compound īpsita -

Adverb -īpsitam -īpsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria