Declension table of ?īktavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īktavatī | īktavatyau | īktavatyaḥ |
Vocative | īktavati | īktavatyau | īktavatyaḥ |
Accusative | īktavatīm | īktavatyau | īktavatīḥ |
Instrumental | īktavatyā | īktavatībhyām | īktavatībhiḥ |
Dative | īktavatyai | īktavatībhyām | īktavatībhyaḥ |
Ablative | īktavatyāḥ | īktavatībhyām | īktavatībhyaḥ |
Genitive | īktavatyāḥ | īktavatyoḥ | īktavatīnām |
Locative | īktavatyām | īktavatyoḥ | īktavatīṣu |