Declension table of ?īkṣitavya

Deva

NeuterSingularDualPlural
Nominativeīkṣitavyam īkṣitavye īkṣitavyāni
Vocativeīkṣitavya īkṣitavye īkṣitavyāni
Accusativeīkṣitavyam īkṣitavye īkṣitavyāni
Instrumentalīkṣitavyena īkṣitavyābhyām īkṣitavyaiḥ
Dativeīkṣitavyāya īkṣitavyābhyām īkṣitavyebhyaḥ
Ablativeīkṣitavyāt īkṣitavyābhyām īkṣitavyebhyaḥ
Genitiveīkṣitavyasya īkṣitavyayoḥ īkṣitavyānām
Locativeīkṣitavye īkṣitavyayoḥ īkṣitavyeṣu

Compound īkṣitavya -

Adverb -īkṣitavyam -īkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria