Declension table of ?īhitavya

Deva

NeuterSingularDualPlural
Nominativeīhitavyam īhitavye īhitavyāni
Vocativeīhitavya īhitavye īhitavyāni
Accusativeīhitavyam īhitavye īhitavyāni
Instrumentalīhitavyena īhitavyābhyām īhitavyaiḥ
Dativeīhitavyāya īhitavyābhyām īhitavyebhyaḥ
Ablativeīhitavyāt īhitavyābhyām īhitavyebhyaḥ
Genitiveīhitavyasya īhitavyayoḥ īhitavyānām
Locativeīhitavye īhitavyayoḥ īhitavyeṣu

Compound īhitavya -

Adverb -īhitavyam -īhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria