Declension table of ?īhitavatī

Deva

FeminineSingularDualPlural
Nominativeīhitavatī īhitavatyau īhitavatyaḥ
Vocativeīhitavati īhitavatyau īhitavatyaḥ
Accusativeīhitavatīm īhitavatyau īhitavatīḥ
Instrumentalīhitavatyā īhitavatībhyām īhitavatībhiḥ
Dativeīhitavatyai īhitavatībhyām īhitavatībhyaḥ
Ablativeīhitavatyāḥ īhitavatībhyām īhitavatībhyaḥ
Genitiveīhitavatyāḥ īhitavatyoḥ īhitavatīnām
Locativeīhitavatyām īhitavatyoḥ īhitavatīṣu

Compound īhitavati - īhitavatī -

Adverb -īhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria