Declension table of ?īhitavat

Deva

MasculineSingularDualPlural
Nominativeīhitavān īhitavantau īhitavantaḥ
Vocativeīhitavan īhitavantau īhitavantaḥ
Accusativeīhitavantam īhitavantau īhitavataḥ
Instrumentalīhitavatā īhitavadbhyām īhitavadbhiḥ
Dativeīhitavate īhitavadbhyām īhitavadbhyaḥ
Ablativeīhitavataḥ īhitavadbhyām īhitavadbhyaḥ
Genitiveīhitavataḥ īhitavatoḥ īhitavatām
Locativeīhitavati īhitavatoḥ īhitavatsu

Compound īhitavat -

Adverb -īhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria