Declension table of ?īhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīhiṣyamāṇā īhiṣyamāṇe īhiṣyamāṇāḥ
Vocativeīhiṣyamāṇe īhiṣyamāṇe īhiṣyamāṇāḥ
Accusativeīhiṣyamāṇām īhiṣyamāṇe īhiṣyamāṇāḥ
Instrumentalīhiṣyamāṇayā īhiṣyamāṇābhyām īhiṣyamāṇābhiḥ
Dativeīhiṣyamāṇāyai īhiṣyamāṇābhyām īhiṣyamāṇābhyaḥ
Ablativeīhiṣyamāṇāyāḥ īhiṣyamāṇābhyām īhiṣyamāṇābhyaḥ
Genitiveīhiṣyamāṇāyāḥ īhiṣyamāṇayoḥ īhiṣyamāṇānām
Locativeīhiṣyamāṇāyām īhiṣyamāṇayoḥ īhiṣyamāṇāsu

Adverb -īhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria