Declension table of ?īhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeīhiṣyamāṇam īhiṣyamāṇe īhiṣyamāṇāni
Vocativeīhiṣyamāṇa īhiṣyamāṇe īhiṣyamāṇāni
Accusativeīhiṣyamāṇam īhiṣyamāṇe īhiṣyamāṇāni
Instrumentalīhiṣyamāṇena īhiṣyamāṇābhyām īhiṣyamāṇaiḥ
Dativeīhiṣyamāṇāya īhiṣyamāṇābhyām īhiṣyamāṇebhyaḥ
Ablativeīhiṣyamāṇāt īhiṣyamāṇābhyām īhiṣyamāṇebhyaḥ
Genitiveīhiṣyamāṇasya īhiṣyamāṇayoḥ īhiṣyamāṇānām
Locativeīhiṣyamāṇe īhiṣyamāṇayoḥ īhiṣyamāṇeṣu

Compound īhiṣyamāṇa -

Adverb -īhiṣyamāṇam -īhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria