Declension table of ?īhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeīhayiṣyat īhayiṣyantī īhayiṣyatī īhayiṣyanti
Vocativeīhayiṣyat īhayiṣyantī īhayiṣyatī īhayiṣyanti
Accusativeīhayiṣyat īhayiṣyantī īhayiṣyatī īhayiṣyanti
Instrumentalīhayiṣyatā īhayiṣyadbhyām īhayiṣyadbhiḥ
Dativeīhayiṣyate īhayiṣyadbhyām īhayiṣyadbhyaḥ
Ablativeīhayiṣyataḥ īhayiṣyadbhyām īhayiṣyadbhyaḥ
Genitiveīhayiṣyataḥ īhayiṣyatoḥ īhayiṣyatām
Locativeīhayiṣyati īhayiṣyatoḥ īhayiṣyatsu

Adverb -īhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria