Declension table of ?īhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeīhayiṣyantī īhayiṣyantyau īhayiṣyantyaḥ
Vocativeīhayiṣyanti īhayiṣyantyau īhayiṣyantyaḥ
Accusativeīhayiṣyantīm īhayiṣyantyau īhayiṣyantīḥ
Instrumentalīhayiṣyantyā īhayiṣyantībhyām īhayiṣyantībhiḥ
Dativeīhayiṣyantyai īhayiṣyantībhyām īhayiṣyantībhyaḥ
Ablativeīhayiṣyantyāḥ īhayiṣyantībhyām īhayiṣyantībhyaḥ
Genitiveīhayiṣyantyāḥ īhayiṣyantyoḥ īhayiṣyantīnām
Locativeīhayiṣyantyām īhayiṣyantyoḥ īhayiṣyantīṣu

Compound īhayiṣyanti - īhayiṣyantī -

Adverb -īhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria