Declension table of ?īhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeīhayiṣyamāṇā īhayiṣyamāṇe īhayiṣyamāṇāḥ
Vocativeīhayiṣyamāṇe īhayiṣyamāṇe īhayiṣyamāṇāḥ
Accusativeīhayiṣyamāṇām īhayiṣyamāṇe īhayiṣyamāṇāḥ
Instrumentalīhayiṣyamāṇayā īhayiṣyamāṇābhyām īhayiṣyamāṇābhiḥ
Dativeīhayiṣyamāṇāyai īhayiṣyamāṇābhyām īhayiṣyamāṇābhyaḥ
Ablativeīhayiṣyamāṇāyāḥ īhayiṣyamāṇābhyām īhayiṣyamāṇābhyaḥ
Genitiveīhayiṣyamāṇāyāḥ īhayiṣyamāṇayoḥ īhayiṣyamāṇānām
Locativeīhayiṣyamāṇāyām īhayiṣyamāṇayoḥ īhayiṣyamāṇāsu

Adverb -īhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria