Declension table of ?īhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeīhayiṣyamāṇam īhayiṣyamāṇe īhayiṣyamāṇāni
Vocativeīhayiṣyamāṇa īhayiṣyamāṇe īhayiṣyamāṇāni
Accusativeīhayiṣyamāṇam īhayiṣyamāṇe īhayiṣyamāṇāni
Instrumentalīhayiṣyamāṇena īhayiṣyamāṇābhyām īhayiṣyamāṇaiḥ
Dativeīhayiṣyamāṇāya īhayiṣyamāṇābhyām īhayiṣyamāṇebhyaḥ
Ablativeīhayiṣyamāṇāt īhayiṣyamāṇābhyām īhayiṣyamāṇebhyaḥ
Genitiveīhayiṣyamāṇasya īhayiṣyamāṇayoḥ īhayiṣyamāṇānām
Locativeīhayiṣyamāṇe īhayiṣyamāṇayoḥ īhayiṣyamāṇeṣu

Compound īhayiṣyamāṇa -

Adverb -īhayiṣyamāṇam -īhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria