Declension table of ?īhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeīhayiṣyamāṇaḥ īhayiṣyamāṇau īhayiṣyamāṇāḥ
Vocativeīhayiṣyamāṇa īhayiṣyamāṇau īhayiṣyamāṇāḥ
Accusativeīhayiṣyamāṇam īhayiṣyamāṇau īhayiṣyamāṇān
Instrumentalīhayiṣyamāṇena īhayiṣyamāṇābhyām īhayiṣyamāṇaiḥ īhayiṣyamāṇebhiḥ
Dativeīhayiṣyamāṇāya īhayiṣyamāṇābhyām īhayiṣyamāṇebhyaḥ
Ablativeīhayiṣyamāṇāt īhayiṣyamāṇābhyām īhayiṣyamāṇebhyaḥ
Genitiveīhayiṣyamāṇasya īhayiṣyamāṇayoḥ īhayiṣyamāṇānām
Locativeīhayiṣyamāṇe īhayiṣyamāṇayoḥ īhayiṣyamāṇeṣu

Compound īhayiṣyamāṇa -

Adverb -īhayiṣyamāṇam -īhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria