Declension table of ?īhanīya

Deva

MasculineSingularDualPlural
Nominativeīhanīyaḥ īhanīyau īhanīyāḥ
Vocativeīhanīya īhanīyau īhanīyāḥ
Accusativeīhanīyam īhanīyau īhanīyān
Instrumentalīhanīyena īhanīyābhyām īhanīyaiḥ īhanīyebhiḥ
Dativeīhanīyāya īhanīyābhyām īhanīyebhyaḥ
Ablativeīhanīyāt īhanīyābhyām īhanīyebhyaḥ
Genitiveīhanīyasya īhanīyayoḥ īhanīyānām
Locativeīhanīye īhanīyayoḥ īhanīyeṣu

Compound īhanīya -

Adverb -īhanīyam -īhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria